Home Vedic Pedia Bhagavad Gita Chapter 1

Chapter 1

In Bhagvad Gita Chapter 1, the scene the sacred plain of Kurukshetra, the setting the battlefield and the circumstances the war, is introduced. The main characters are Lord Krishna and Prince Arjuna and millions of soliders. Arjuna hesitates to fight while Lord Krishna advices...

Slogam 1:

Bhagavad Gita Chapter 1.1

dhṛtarāṣṭra uvāca

dharma-kṣetre kuru-kṣetre

samavetā yuyutsavaḥ

māmakāḥ pāṇḍavāś caiva

kim akurvata sañjaya



Translation 


Dhritarashtra said: O Sanjaya, after my sons and the sons of Pandu assembled in the place of pilgrimage at Kurukshetra, desiring t...View More

Slogam 2:

Bhagavad Gita Chapter 1.2

sañjaya uvāca

dṛṣṭvā tu pāṇḍavānīkaḿ

vyūḍhaḿ duryodhanas tadā

ācāryam upasańgamya

rājā vacanam abravīt



Translation 


Sanjaya said: O King, after looking over the army arranged in military formation by the sons of Pandu, King Duryodhana went to his t...View More

Slogam 3:

Bhagavad Gita Chapter 1.3

paśyaitāḿ pāṇḍu-putrāṇām

ācārya mahatīḿ camūm

vyūḍhāḿ drupada-putreṇa

tava śiṣyeṇa dhīmatā



Translation


O my teacher, behold the great army of the sons of Pandu, so expertly arranged by your intelligent disciple the son of Drupada.

View More

Slogam 4:

Bhagavad Gita Chapter 1.4

atra śūrā maheṣv-āsā

bhīmārjuna-samā yudhi

yuyudhāno virāṭaś ca

drupadaś ca mahā-rathaḥ



Translation 


Here in this army are many heroic bowmen equal in fighting to Bhima and Arjuna: great fighters like Yuyudhana, Virata and Drupada.

View More

Slogam 5:

Bhagavad Gita Chapter 1.5

dhṛṣṭaketuś cekitānaḥ

kāśirājaś ca vīryavān

purujit kuntibhojaś ca

śaibyaś ca nara-puńgavaḥ



Translation 


There are also great, heroic, powerful fighters like Dhrishtaketu, Cekitana, Kasiraja, Purujit, Kuntibhoja and Saibya.


View More

Slogam 6:

Bhagavad Gita Chapter 1.6

yudhāmanyuś ca vikrānta

uttamaujāś ca vīryavān

saubhadro draupadeyāś ca

sarva eva mahā-rathāḥ



Translation 


There are the mighty Yudhamanyu, the very powerful Uttamauja, the son of Subhadra and the sons of Draupadi. All these warriors are great chariot fighters.

View More

Slogam 7:

Bhagavad Gita Chapter 1.7

asmākaḿ tu viśiṣṭā ye

tān nibodha dvijottama

nāyakā mama sainyasya

saḿjñārthaḿ tān bravīmi te



Translation 


But for your information, O best of the brahmanas, let me tell you about the captains who are especially qualified to lead my military force.

View More

Slogam 8:

Bhagavad Gita Chapter 1.8

bhavān bhīṣmaś ca karṇaś ca

kṛpaś ca samitiḿ-jayaḥ

aśvatthāmā vikarṇaś ca

saumadattis tathaiva ca



Translation 


There are personalities like you, Bhishma, Karna, Kripa, Asvatthama, Vikarna and the son of Somadatta called Bhurisrava, who are always victoriou...View More

Slogam 9:

Bhagavad Gita Chapter 1.9

anye ca bahavaḥ śūrā

mad-arthe tyakta-jīvitāḥ

nānā-śastra-praharaṇāḥ

sarve yuddha-viśāradāḥ



Translation 


There are many other heroes who are prepared to lay down their lives for my sake. All of them are well equipped with different kinds of weapons, and a...View More

Slogam 10:

Bhagavad Gita Chapter 1.10

aparyāptaḿ tad asmākaḿ

balaḿ bhīṣmābhirakṣitam

paryāptaḿ tv idam eteṣāḿ

balaḿ bhīmābhirakṣitam



Translation 


Our strength is immeasurable, and we are perfectly protected by Grandfather Bhishma, whereas the strength of the Pandavas, carefully protect...View More

Slogam 11:

Bhagavad Gita Chapter 1.11

ayaneṣu ca sarveṣu

yathā-bhāgam avasthitāḥ

bhīṣmam evābhirakṣantu

bhavantaḥ sarva eva hi



Translation


All of you must now give full support to Grandfather Bhishma, as you stand at your respective strategic points of entrance into the phalanx of the army.

View More

Slogam 12:

Bhagavad Gita Chapter 1.12

tasya sañjanayan harṣaḿ

kuru-vṛddhaḥ pitāmahaḥ

siḿha-nādaḿ vinadyoccaiḥ

śańkhaḿ dadhmau pratāpavān



Translation 


Then Bhishma, the great valiant grandsire of the Kuru dynasty, the grandfather of the fighters, blew his conchshell very loudly, making a s...View More

Slogam 13:

Bhagavad Gita Chapter 1.13

tataḥ śańkhāś ca bheryaś ca

paṇavānaka-gomukhāḥ

sahasaivābhyahanyanta

sa śabdas tumulo ‘bhavat



Translation 


After that, the conchshells, drums, bugles, trumpets and horns were all suddenly sounded, and the combined sound was tumultuous.

View More

Slogam 14:

Bhagavad Gita Chapter 1.14

tataḥ śvetair hayair yukte

mahati syandane sthitau

mādhavaḥ pāṇḍavaś caiva

divyau śańkhau pradadhmatuḥ



Translation 


On the other side, both Lord Krishna and Arjuna, stationed on a great chariot drawn by white horses, sounded their transcendental conchshells.

View More

Slogam 15:

Bhagavad Gita Chapter 1.15

pāñcajanyaḿ hṛṣīkeśo

devadattaḿ dhanañjayaḥ

pauṇḍraḿ dadhmau mahā-śańkhaḿ

bhīma-karmā vṛkodaraḥ



Translation 


Lord Krishna blew His conchshell, called Pancajanya; Arjuna blew his, the Devadatta; and Bhima, the voracious eater and performer of he...View More

Slogam 16-18:

Bhagavad Gita Chapter 1.16-18

anantavijayaḿ rājā

kuntī-putro yudhiṣṭhiraḥ

nakulaḥ sahadevaś ca

sughoṣa-maṇipuṣpakau


kāśyaś ca parameṣv-āsaḥ

śikhaṇḍī ca mahā-rathaḥ

dhṛṣṭadyumno virāṭaś ca

sātyakiś cāparājitaḥ


drupado draupadeyāś ca

sarvaśaḥ pṛthiv...View More

Slogam 19:

Bhagavad Gita Chapter 1.19

sa ghoṣo dhārtarāṣṭrāṇāḿ

hṛdayāni vyadārayat

nabhaś ca pṛthivīḿ caiva

tumulo ‘bhyanunādayan


Translation 


The blowing of these different conchshells became uproarious. Vibrating both in the sky and on the earth, it shattered the hearts of the sons of...View More

Slogam 20:

Bhagavad Gita Chapter 1.20

atha vyavasthitān dṛṣṭvā

dhārtarāṣṭrān kapi-dhvajaḥ

pravṛtte śastra-sampāte

dhanur udyamya pāṇḍavaḥ

hṛṣīkeśaḿ tadā vākyam

idam āha mahī-pate



Translation 


At that time Arjuna, the son of Pandu, seated in the chariot bearing the flag marked...View More

Slogam 21-22:

Bhagavad Gita Chapter 1.21-22

arjuna uvāca

senayor ubhayor madhye

rathaḿ sthāpaya me ‘cyuta

yāvad etān nirīkṣe ‘haḿ

yoddhu-kāmān avasthitān


kair mayā saha yoddhavyam

asmin raṇa-samudyame



Translation 


Arjuna said: O infallible one, please draw my chariot between the two armies so that ...View More

Slogam 23:

Bhagavad Gita Chapter 1.23

yotsyamānān avekṣe ‘haḿ

ya ete ‘tra samāgatāḥ

dhārtarāṣṭrasya durbuddher

yuddhe priya-cikīrṣavaḥ



Translation 


Let me see those who have come here to fight, wishing to please the evil-minded son of Dhritarashtra.

View More

Slogam 24:

Bhagavad Gita Chapter 1.24

sañjaya uvāca

evam ukto hṛṣīkeśo

guḍākeśena bhārata

senayor ubhayor madhye

sthāpayitvā rathottamam



Translation 


Sanjaya said: O descendant of Bharata, having thus been addressed by Arjuna, Lord Krishna drew up the fine chariot in the midst of the armies of both ...View More

Slogam 25:

Bhagavad Gita Chapter 1.25

bhisma-drona-pramukhatah

sarvesam ca mahi-ksitam

uvaca partha pasyaitan

samavetan kurun iti



Translation 


In the presence of Bhishma, Drona and all the other chieftains of the world, the Lord said, Just behold, Partha, all the Kurus assembled here.

View More

Slogam 26:

Bhagavad Gita Chapter 1.26

tatrāpaśyat sthitān pārthaḥ

pitṝn atha pitāmahān

ācāryān mātulān bhrātṝn

putrān pautrān sakhīḿs tathā

śvaśurān suhṛdaś caiva

senayor ubhayor api



Translation 


There Arjuna could see, within the midst of the armies of both parties, his fathers, g...View More

Slogam 27:

Bhagavad Gita Chapter 1.27

tān samīkṣya sa kaunteyaḥ

sarvān bandhūn avasthitān

kṛpayā parayāviṣṭo

viṣīdann idam abravīt



Translation 


When the son of Kunti, Arjuna, saw all these different grades of friends and relatives, he became overwhelmed with compassion and spoke thus.

View More

Slogam 28:

Bhagavad Gita Chapter 1.28

arjuna uvāca

dṛṣṭvemaḿ sva-janaḿ kṛṣṇa

yuyutsuḿ samupasthitam

sīdanti mama gātrāṇi

mukhaḿ ca pariśuṣyati



Translation 


Arjuna said: My dear Krishna, seeing my friends and relatives present before me in such a fighting spirit, I feel the limbs of my ...View More

Slogam 29:

Bhagavad Gita Chapter 1.29

vepathuś ca śarīre me

roma-harṣaś ca jāyate

gāṇḍīvaḿ sraḿsate hastāt

tvak caiva paridahyate



Translation 


My whole body is trembling, my hair is standing on end, my bow Gandiva is slipping from my hand, and my skin is burning.

View More

Slogam 30:

Bhagavad Gita Chapter 1.30

na ca śaknomy avasthātuḿ

bhramatīva ca me manaḥ

nimittāni ca paśyāmi

viparītāni keśava



Translation 


I am now unable to stand here any longer. I am forgetting myself, and my mind is reeling. I see only causes of misfortune, O Krishna, killer of the Keshi demon.

View More

Slogam 31:

Bhagavad Gita Chapter 1.31

na ca śreyo ‘nupaśyāmi

hatvā sva-janam āhave

na kāńkṣe vijayaḿ kṛṣṇa

na ca rājyaḿ sukhāni ca



Translation 


I do not see how any good can come from killing my own kinsmen in this battle, nor can I, my dear Krishna, desire any subsequent victory, kingdom, ...View More

Slogam 32-35:

Bhagavad Gita Chapter 1.32-35

kiḿ no rājyena govinda

kiḿ bhogair jīvitena vā

yeṣām arthe kāńkṣitaḿ no

rājyaḿ bhogāḥ sukhāni ca


ta ime ‘vasthitā yuddhe

prāṇāḿs tyaktvā dhanāni ca

ācāryāḥ pitaraḥ putrās

tathaiva ca pitāmahāḥ


mātulāḥ śvaśurāḥ pautrāḥ

...View More

Slogam 36:

Bhagavad Gita Chapter 1.36

pāpam evāśrayed asmān

hatvaitān ātatāyinaḥ

tasmān nārhā vayaḿ hantuḿ

dhārtarāṣṭrān sa-bāndhavān

sva-janaḿ hi kathaḿ hatvā

sukhinaḥ syāma mādhava



Translation 


Sin will overcome us if we slay such aggressors. Therefore it is not proper for us to ...View More

Slogam 37-38:

Bhagavad Gita Chapter 1.37-38

yady apy ete na paśyanti

lobhopahata-cetasaḥ

kula-kṣaya-kṛtaḿ doṣaḿ

mitra-drohe ca pātakam


kathaḿ na jñeyam asmābhiḥ

pāpād asmān nivartitum

kula-kṣaya-kṛtaḿ doṣaḿ

prapaśyadbhir janārdana


 


Translation 


O Janardana, although these men, their he...View More

Slogam 39:

Bhagavad Gita Chapter 1.39

kula-kṣaye praṇaśyanti

kula-dharmāḥ sanātanāḥ

dharme naṣṭe kulaḿ kṛtsnam

adharmo ‘bhibhavaty uta



Translation 


With the destruction of dynasty, the eternal family tradition is vanquished, and thus the rest of the family becomes involved in irreligion.

View More

Slogam 40:

Bhagavad Gita Chapter 1.40

adharmābhibhavāt kṛṣṇa

praduṣyanti kula-striyaḥ

strīṣu duṣṭāsu vārṣṇeya

jāyate varṇa-sańkaraḥ


 


Translation 


When irreligion is prominent in the family, O Krishna, the women of the family become polluted, and from the degradation of womanhood, O ...View More

Slogam 41:

Bhagavad Gita Chapter 1.41

sańkaro narakāyaiva

kula-ghnānāḿ kulasya ca

patanti pitaro hy eṣāḿ

lupta-piṇḍodaka-kriyāḥ



Translation 


An increase of unwanted population certainly causes hellish life both for the family and for those who destroy the family tradition. The ancestors of such ...View More

Slogam 42:

Bhagavad Gita Chapter 1.42

doṣair etaiḥ kula-ghnānāḿ

varṇa-sańkara-kārakaiḥ

utsādyante jāti-dharmāḥ

kula-dharmāś ca śāśvatāḥ



Translation 


By the evil deeds of those who destroy the family tradition and thus give rise to unwanted children, all kinds of community projects and f...View More

Slogam 43:

Bhagavad Gita Chapter 1.43

utsanna-kula-dharmāṇāḿ

manuṣyāṇāḿ janārdana

narake niyataḿ vāso

bhavatīty anuśuśruma



Translation 


O Krishna, maintainer of the people, I have heard by disciplic succession that those who destroy family traditions dwell always in hell.

View More

Slogam 44:

Bhagavad Gita Chapter 1.44

aho bata mahat pāpaḿ

kartuḿ vyavasitā vayam

yad rājya-sukha-lobhena

hantuḿ sva-janam udyatāḥ



Translation 


Alas, how strange it is that we are preparing to commit greatly sinful acts. Driven by the desire to enjoy royal happiness, we are intent on killing our own k...View More

Slogam 45:

Bhagavad Gita Chapter 1.45

yadi mām apratīkāram

aśastraḿ śastra-pāṇayaḥ

dhārtarāṣṭrā raṇe hanyus

tan me kṣemataraḿ bhavet



Translation 


Better for me if the sons of Dhritarashtra, weapons in hand, were to kill me unarmed and unresisting on the battlefield.


View More

Slogam 46:

Bhagavad Gita Chapter 1.46

sañjaya uvāca

evam uktvārjunaḥ sańkhye

rathopastha upāviśat

visṛjya sa-śaraḿ cāpaḿ

śoka-saḿvigna-mānasaḥ



Translation 


Sanjaya said: Arjuna, having thus spoken on the battlefield, cast aside his bow and arrows and sat down on the chariot, his mind overwhel...View More